वांछित मन्त्र चुनें

तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः । स्याम॑ म॒रुत्व॑तो वृ॒धे ॥

अंग्रेज़ी लिप्यंतरण

tad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ | syāma marutvato vṛdhe ||

पद पाठ

तत् । दधा॑नाः । अ॒व॒स्यवः॑ । यु॒ष्माभिः॑ । दक्ष॑ऽपितरः । स्याम॑ । म॒रुत्व॑तः । वृ॒धे ॥ ८.६३.१०

ऋग्वेद » मण्डल:8» सूक्त:63» मन्त्र:10 | अष्टक:6» अध्याय:4» वर्ग:43» मन्त्र:4 | मण्डल:8» अनुवाक:7» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

उसके अनुग्रह को दिखलाते हैं।

पदार्थान्वयभाषाः - (यद्) जब-२ (पाञ्चजन्यया+विशा) समस्त मनुष्य जातियाँ अपने-अपने देश के पवित्र स्थानों में सम्मिलित हों (इन्द्रे) परमात्मा के निकट (घोषाः+असृक्षत) निज प्रार्थनाओं को सुनाती हैं, तब-तब वह देव (बर्हणा) स्वकीय महत्त्व से (अस्तृणात्) उनके विघ्नों को दूर कर देता है, क्योंकि वह (विपः) विशेषरूप से पालक है, (अर्य्यः) माननीय है और (मानस्य) पूजा का (क्षयः) निवासस्थान है ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

तस्यानुग्रहं दर्शयति।

पदार्थान्वयभाषाः - यद्=यदा-यदा। पाञ्चजन्यया=पञ्चजनेषु भवा पाञ्चजन्या। तया “निषदपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः”। विशा=प्रजया। इन्द्रे=परमात्मनि। घोषाः=स्वस्ववाण्यः। असृक्षत=सृज्यन्ते=क्रियन्ते। तदा तदा स हीश्वरः। बर्हणा=स्वमहत्त्वेनैव। प्रजायाः। विघ्नान्। अस्तृणान्= दूरीकरोति। यतः। स विपः=विशेषेण पाता। अर्य्यः=पूज्यः। मानस्य=पूजायाश्च। क्षयः= निवासोऽस्तीति ॥७॥